1.

1.घटनाक्रमानुसारं लिखत i गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् । ii दूरस्थः श्रूगालः रवं कर्तुम् आरब्धः । iii सिंहः शृगालस्य आह्वानम् अकरोत् । iv परिभ्रमन् सिंहः क्षुधार्तो भूत्वा एकां महतीं गुहाम् अपश्यत् । v दूरं पलायमानः शृगालः श्लोकम् अपठत् । vi गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।​

Answer»

ANSWER:

उत्तरम्:

EXPLANATION:

(क) परिभ्रम सिंहः क्षुधार्ता जातः।

(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।।

(ग) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।

(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।

(ङ) दूरस्थः शृगालः रवं कर्तुमारब्धः।

(च) सिंहः शृगालस्य आह्वानमकरोत्।

(छ) दूरं पलायमानः शृगालः श्लोकमपठत्।



Discussion

No Comment Found