1.

1.खंड-क (अपठित-अवबोधनम्) (10)अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारेण लिखत-यदा रात्रिः गच्छति तदा सूर्यः आगच्छति। अन्धकारः प्रणश्यति प्रातःकालः च भवति। इयम् मधुरावेला भवति। चन्द्रः अस्ताचलं गच्छति । तारकाः च निस्तेजाः भवन्ति । प्रातः काले जनाः सूर्यम् नमन्तिईश्वरम् च भजन्ति। प्रातःकाले खगाः कूजन्ति जनाः स्वकार्याणि कुर्वन्ति। छात्राः स्वपाठान् कण्ठस्थीकुर्वन्ति। कृषकाः क्षेत्रेषु कृषिकार्यम् कुर्वन्ति। छात्राः अध्यापकाः तु विद्यालयम् प्रति गच्छन्ति। केचन्जनाः भ्रमणाय उद्यानम् प्रति गच्छन्ति। तत्र जनाः भ्रमन्ति व्यायामम् च कुर्वन्ति । प्रसन्नाः बालाः अपिइतः-ततः गच्छन्ति । वानराः वृक्षेषु कूर्दन्ति। सर्वत्र कोलाहलः भवन्ति परन्तु ये अलसाः भवन्ति ते गृहेएव सुप्ताः भवन्ति।I. एकपदेन उत्तरत-(1/2x42) जनाः कुत्र भ्रमन्ति ?(2x2=4)पूर्णवाक्येन उत्तरत-प्रातः काले छात्राः किम् कुर्वन्ति ?plz answer these 2 questions by reading the passage​

Answer»

Answer:

१. जनाः उद्यानम् भ्रमन्ति |

२. प्रात: काले छात्राः स्वपाठान् कण्ठस्थी कुर्वन्ति |

EXPLANATION:

FOLLOW me

make as BRAINLIST I NEED it



Discussion

No Comment Found