InterviewSolution
| 1. | 
                                    1. पाठं पठित्वा वदन्तु लिखन्तु च 'आम्' अथवा 'नहि'-(i) किं नद्यः स्वजलं स्वयं पिबन्ति?(ii) किं ज्ञानहीनः मनुष्यः शोभते?(ii) किं क्रोधः नरकस्य कारणम् अस्ति?(iv) किम् अस्माकं वाणी मधुरा भवेत्?(v) किं चिन्ता शरीरस्य पोषणं करोति?(vi) किं यथाशक्ति दानं कुर्यात्? | 
                            
| 
                                   
Answer»  Answer: विद्यालः सि एल आर आय चेन्नै पूर्वसिद्धता परीक्षा 2020 Pre Board 2020 कक्ष्या-द्वादशी Class XII-Sub-Sanskrit अविभागः - अङ्काः-40 बहुविकल्पात्मकाः प्रश्राः 1. प्रदत्तानां रेखाङ्कितपदानां सन्धि सन्धिविच्छेदं वा कुरुत 1. हृदये स्वजनस्तथा। i. स्वजन+ अस्तथा ii. स्वजनः + तथा स्वजनस्+ तथा iv. स्वजनस् + था 2. येन + अकार्य करिष्यसि । । येनकार्यम् ii. येना+ कार्यम् iii. येन + अकार्यम् iv. ये+नाकार्यम् 3. सत्यं, क्षान्तोऽयम् अपराधः । i. ii. क्षान्त+ अयम् iii. क्षान्त् + अयम् iv. क्षान्तः + अयम् 4. क्रियाविधिज्ञ व्यसनेष्वसक्तम् । i. व्यसनेषु+ असक्तम्। ii. iii. व्यसनेष्व+ असक्तम् iv. व्यसनेष्+ सक्तम् क्षान्तो+ यम् व्यसने+ असक्तम् 5. राजानं प्रणिपत्य+ उपविष्टः । i. प्रणिपतत्युपविष्टः ii. प्रणिपत्योपविष्टः iii. प्रणिपत्यापविष्टः iv. प्रणिप्तत्यौपविष्टः 6. वत्सराजश्च धारानगरी सम्प्राप्य । i. वत्सराजश्+च वत्सराजा+च iii. वत्सराजः +अश्च iv. वत्सराजः + च Explanation:  | 
                            |