InterviewSolution
Saved Bookmarks
| 1. |
1. 'विनष्टोऽस्मि' अस्य सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखत। उत्तरम्-2. 'समागता' पदे विद्यमानान् प्रकृति-प्रत्ययौ पृथक्कृत्वा लिखत।उत्तरम्-3. 'साध्विदम्' पदस्य संधि विच्छेदं कृत्वा सन्धेः नामापि लिखत।उत्तरम्-4. 'प्रविष्टा' इत्यस्य विपरीतार्थकं पदं लिखत।उत्तरम्- |
| Answer» | |