1.

10 line of taj Mahal in hindi and same as in sanskrit matlab 10 line tajmahal ke upper hindi mai jo likha Wahi same to same sanskrit mai bhi please bta do

Answer»

  1. ताजभवनम् आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् ।
  2. आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् ।
  3. इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् ।
  4. इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति ।
  5. ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते ।



Discussion

No Comment Found

Related InterviewSolutions