1.

10 sentences on teacher in sanskrit

Answer»

िय:  शिक्षक: (संस्कृत ) (1) श्री ... ' मम प्रियः शिक्षको वर्तते।(2) सः अस्मान् संस्कृतं अध्यापयति।(3) मम संस्कृत-शिक्षक: अनुशासनप्रियः अस्ति।(4) सः छात्रैः सह मित्रस्य समः आचरति।(5) छात्राः तस्य समीपे गत्वा वार्ता च कृत्वा प्रसीदन्ति।(6) अत: ज्ञायते संस्कृतभाषी संस्कारी भवति।(7) तस्य व्यक्तित्वम् आकर्षकम् अस्ति।(8) स: संस्कृते सम्भाषणचतुरः विनोदप्रियः च अस्ति।(9) स: अतीव परिश्रमी अस्ति।(10) सः एकः आदर्श: शिक्षकः अस्ति।More on brainly :brainly.in/question/504301  brainly.in/question/43214658



Discussion

No Comment Found