InterviewSolution
| 1. |
12. भवान् गुलशनः । भवान् विद्यालयतः शैक्षिक-धमणाय भुवनेश्वरं गन्तुम् इच्छति। एतदर्थम् अनुमतिप्राप्तुं नवदिल्लीस्थं पितरं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदतशब्दैः पूरयित्वा पत्रं पुनःछात्रावासःमाननीयाः पितृवर्याःसादरं प्रणमामि।भवतः पत्रं प्राप्तम्। मम (2) ...... परीक्षा समाप्ता। यावत् परीक्षा-परिणामः न आगच्छति तावतआगामिमासस्य प्रथम सप्ताहे (3) ... विद्यालयस्य अध्यापकाः अस्मान् शैक्षिक भ्रमणाय (4)नेष्यन्ति । अहम् अपि तैः (5) ........ गन्तुम् इच्छामि। एतदथै मया कक्षाध्यापकाय (6)......यकीदातव्यानि सन्ति। अत: यदि अनुमतिः (न..... तर्हि अहम् अपि गच्छेयम् । अत: कृपया उपर्युक्तं (8)प्रेषयित्वा माम् अनुगृहणन्तु।निवेदनीयाः।सर्वेभ्यः मम (७) ....... |
|
Answer» Answer: 12. भवान् गुलशनः । भवान् विद्यालयतः शैक्षिक-धमणाय भुवनेश्वरं गन्तुम् इच्छति। एतदर्थम् अनुमति प्राप्तुं नवदिल्लीस्थं पितरं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदतशब्दैः पूरयित्वा पत्रं पुनः छात्रावासः माननीयाः पितृवर्याः सादरं प्रणमामि। भवतः पत्रं प्राप्तम्। मम (2) ...... परीक्षा समाप्ता। यावत् परीक्षा-परिणामः न आगच्छति तावत आगामिमासस्य प्रथम सप्ताहे (3) ... विद्यालयस्य अध्यापकाः अस्मान् शैक्षिक भ्रमणाय (4) नेष्यन्ति । अहम् अपि तैः (5) ........ गन्तुम् इच्छामि। एतदथै मया कक्षाध्यापकाय (6) ......यकी दातव्यानि सन्ति। अत: यदि अनुमतिः (न..... तर्हि अहम् अपि गच्छेयम् । अत: कृपया उपर्युक्तं (8) प्रेषयित्वा माम् अनुगृहणन्तु। निवेदनीयाः। सर्वेभ्यः मम (७) ....... |
|