1.

13. एतानि वाक्यानि कथाक्रमानुसार योजयित्वा पठन्तु लिखन्तु च(i) काकः मूषकं हरिणस्य समीपं अनयत् ।(ii) एकदा एकः व्याधः हरिणं जालेन अवद्धत् ।(iii) हरिणस्य मित्राणि तस्य प्रतीक्षाम् अकुर्वन् ।(iv) हरिणः मुक्तः अभवत् ।(V) मूषकः जालम् अकृन्तत् ।​

Answer»

Answer:

3

2

1

5

4

HOPE this will HELP you❤



Discussion

No Comment Found

Related InterviewSolutions