1.

2) श्लोकस्य अनुवादं कुरुत् (Translation of poem)तक्षकस्य विष दन्ते मक्षिकायाश्च मस्तके।वृश्चिकस्य विष पुच्छे सर्वांगे दुर्जनस्य तत् ।​

Answer»

ANSWER:

मुखे विषम्। तक्षकस्य विषं दन्ते सर्वांगे दुर्जनस्य तत्॥ भावार्थ - बिच्छू का विष पीछे (उसके डंक में) होता



Discussion

No Comment Found