InterviewSolution
Saved Bookmarks
| 1. |
(2] विवेकानन्दस्य विद्यालये खेलमहोत्सवः प्रचलति | बालका: प्रसन्नाः सन्ति | सर्वे कोशलस्यप्रदर्शनः कर्तुम इच्छन्ति | कुत्रचित् घावनस्पर्धा चलति | बालका: प्रयत्न पूर्वक शीघ्रतया धावन्ति| कतिपयबालका: उच्चैः वदन्ति "धावतु धावु त्वरितं धावतु | कुत्रचित् गोलक्षेपकस्पर्धा चलति| क्रमशः क्रीडक: लोहगोलकं क्षिपति | कुत्रचित कनडडी चलति | कुत्रचित् क्रीडक: दिर्घलडघनंकरोति | सम्यकतया सर्वा: स्पर्धा : पूर्णा: भवन्ति | जीवान खेलस्य महत्वम् अस्ति | खेलसर्वागिण विकासार्थ साहाय्यम् करोति | |
|
Answer» Nandasya Vidyalaya KHEL Mahotsav: Prevalence | बालकाः प्रसन्नाः सन्ति | कर्तुम इच्छान्ति | कुत्रचित घावनपर्धा चलति | Balka: EFFORTLESSLY Shi Balka: Uchchai: Vadanti "Dhavatu Dhavu Tvaritam Dhavatu | Kutrachit Golakshep: Kridak: Lohgolkam Kshipati | Kutrachit Kanadadi Chalati. Kutrachit Krid | (2] Vivekanandasya Vidyalaya Khelmahotsav: Prevalence. Child: Prasanna: Santi. Survey SKILLS Performance: Kartum Ichchanti. कुत्रचित कनडडी चलति. कुत्रचित क्रीडक: दिर्घलडघनं करोति। |
|