InterviewSolution
Saved Bookmarks
| 1. |
2.वर्णविच्छेदं कुरुत- क) पुरुष: =ख) कोकिला ग) गच्छति = घ) पुस्तकम् 1ङ) लेखनी |
| Answer» TION:क) पुरुष: = प्+उ+र्+उ+ष्+अ:ख) कोकिला = क्+ओ+क्+इ+ल्+आग) गच्छति = ग्+अ+च्+छ्+अ+त्+इघ) पुस्तकम् = प्+उ+स्+त्+अ+क्+अ+म्+अ1ङ) लेखनी = ल्+ए+ख्+अ+न्+ई | |