1.

3. सही शब्द चुनकर रिक्त स्थान भरिए (Fill in the blanks by choosing the correct words)(अपतत्, निवसति स्म, व्यलपत, जाता, अत्रोटयत्)(क) पुरा एकस्मिन् वृक्षे एका चटका(ख) कालेन तस्याः सन्ततिः(ग) प्रमत्त गजः वृक्षस्य शाखां शुण्डेन(घ) चटकायाः नीडं भुवि(ङ) सा चटका​

Answer»

  1. निवसति स्म
  2. जाता
  3. अत्रोटयत्
  4. अपतत
  5. व्यलपत


Discussion

No Comment Found

Related InterviewSolutions