1.

(अ) समानार्थकपदानि मेलयत– आश्चर्येण पठनस्य उल्लासेन समय: परिवारस्य प्रसन्नतया अध्ययनस्य विस्मयेन काल: कुटुम्बस्य (आ) विलोमपदानि मेलयत– क्रेतुम् दूरस्थम् श्व: कथयति ग्रामम् विक्रेतुम् समीपस्थम् ह्यः पृच्छति नगरम्

Answer» (अ) समानार्थकपदानि मेलयत–
























आश्चर्येण पठनस्य
उल्लासेन समय:
परिवारस्य प्रसन्नतया
अध्ययनस्य विस्मयेन
काल: कुटुम्बस्य




(आ) विलोमपदानि मेलयत–
























क्रेतुम् दूरस्थम्
श्व: कथयति
ग्रामम् विक्रेतुम्
समीपस्थम् ह्यः
पृच्छति नगरम्



Discussion

No Comment Found

Related InterviewSolutions