InterviewSolution
Saved Bookmarks
| 1. |
(अ) समानार्थकपदानि मेलयत– आश्चर्येण पठनस्य उल्लासेन समय: परिवारस्य प्रसन्नतया अध्ययनस्य विस्मयेन काल: कुटुम्बस्य (आ) विलोमपदानि मेलयत– क्रेतुम् दूरस्थम् श्व: कथयति ग्रामम् विक्रेतुम् समीपस्थम् ह्यः पृच्छति नगरम् |
||||||||||||||||||||
Answer» (अ) समानार्थकपदानि मेलयत–
(आ) विलोमपदानि मेलयत–
|
|||||||||||||||||||||