1.

अधोलिखित-मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत(गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः)यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति...... विषये जानाति तदा सः क्रोधितः नभवति यत् तस्याः पत्नी त......... कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याःयात्रायाः कृते......... कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ........... भवन्तु।मार्गे काचिदपि बाधा तव कृते समस्यां न| एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाःआसीत्।​

Answer»

अव्यय : अव्यय शब्द तीनों लिंगों, 7 विभक्तियों एवं तीनों वचनों में एकसमान ही होता है इसमें कोई भी परिवर्तन नहीं होता है।

भाषा में कुछ ऐसे शब्द भी होते हैं जिनमें किसी प्रकार की विकृति नहीं आती। इन्हीं शब्दों को अव्यय कहा जाता है। इन्हें अविकारी शब्द भी कहते हैं।

उत्तराणि:

(क) यदा दशवादनं भवति तदा छात्रा: विद्यालयं गच्छन्ति।

(ख) सूर्य: पूर्वदिशायां सदा उदेति। (घ) स च यावत् पश्यति, तावत् सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते।

(ग) शृगाल: गुहाया: बहिः आसीत्।

(ङ) शृगालोऽपि ततः दूरं पलायमान: अपठत्। (च) यदि सफलताम् इच्छसि तर्हि आलस्यं त्यज ।



Discussion

No Comment Found

Related InterviewSolutions