InterviewSolution
Saved Bookmarks
| 1. |
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-(क) कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?(ख) केन सह मानवस्य आवश्यकता परिवर्तते?(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति? |
|
Answer» अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति? (ख) केन सह मानवस्य आवश्यकता परिवर्तते? (ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति? (घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते? (ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति? |
|