1.

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-(क) कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?(ख) केन सह मानवस्य आवश्यकता परिवर्तते?(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

Answer» अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?

(ख) केन सह मानवस्य आवश्यकता परिवर्तते?

(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?

(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?

(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?


Discussion

No Comment Found

Related InterviewSolutions