1.

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-(क) मञ्चे कति बालकवयः उपविष्टाः सन्ति?(ख) के कोलाहलं कुर्वन्ति?(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?(ङ) लोके पुनः पुनः कानि भवन्ति?(च) किं कृत्वा घृतं पिबेत्?

Answer» अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-


(क) मञ्चे कति बालकवयः उपविष्टाः सन्ति?



(ख) के कोलाहलं कुर्वन्ति?



(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?



(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?



(ङ) लोके पुनः पुनः कानि भवन्ति?



(च) किं कृत्वा घृतं पिबेत्?


Discussion

No Comment Found

Related InterviewSolutions