1.

अधोलिखितानां प्रश्नानाम्‌ उत्तराणि एकपदेन लिखत- (क) स्वकीयं साधनं किं भवति? (ख) पथि के विषमा: प्रखरा:? (ग) सततं किं करणीयम्‌? (घ) एतस्य गीतस्य रचयिता क:? (ङ) स: कीदृश: कवि: मन्यते?

Answer»

अधोलिखितानां
प्रश्नानाम्‌
उत्तराणि एकपदेन
लिखत
-



()
स्वकीयं
साधनं किं भवति
?



()
पथि
के विषमा
:
प्रखरा:?



()
सततं
किं करणीयम्‌
?



()
एतस्य
गीतस्य रचयिता
:?



()
:
कीदृश:
कवि:
मन्यते?



Discussion

No Comment Found

Related InterviewSolutions