1.

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषयां लिखत-(निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-)(क) दिष्ट्या का समागता?(ख) राकेशस्य कार्यालये का निश्चिता?(ग) राकेशः शालिनीं कुत्र गन्तुं कथयति?(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?(ङ) राकेशः कस्या तिरस्कारं करोति?(च) शालिनी भ्रातरम् का प्रतिज्ञां कर्तुं कथयति?(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवित?

Answer»

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषयां लिखत :  

(क) दिष्ट्या का समागता?

उत्तर : दिष्ट्या राकेशस्य भगिनी शालिनी समागता।

 

(ख) राकेशस्य कार्यालये का निश्चिता?

उत्तर : राकेशस्य कार्यालये एका महत्वपूर्णा गोष्ठी निश्चिता।

 

(ग) राकेशः शालिनीं कुत्र गन्तुं कथयति?

उत्तर : राकेशः शालिनीं मालया सह चिकित्सिकां प्रति गन्तुं कथयति।

 

(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?

उत्तर : सायंकाले भ्राता कार्यालयात् आगत्य हस्तपादादिकं प्रक्षाल्य वस्त्राणि च  परिवर्त्य पूजागृहं  गत्वा द्वीपं प्रज्वालयति भवानीस्तुतिं चापि करोति

 

(ङ) राकेशः कस्या तिरस्कारं करोति?

उत्तर : राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।

 

(च) शालिनी भ्रातरम् का प्रतिज्ञां कर्तुं कथयति?

उत्तर : शालिनी भ्रातरम् कन्याया:  रक्षणे, तस्याः पाठने च दत्तचित्त: भवितुं  प्रतिज्ञां कर्तुं कथयति।

 

(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवित?

उत्तर : यत्र नार्यः न पूज्यन्ते तत्र सर्वाः क्रियाः अफला भवन्ति।  

 

कुछ अतिरिक्त जानकारी :

यह प्रश्न पाठ गृहं शून्यं सुतां विनि - पुत्री के बिना घर सूना है  से लिया गया है।  

यह पाठ लड़कियों की हत्या पर रोक और उनकी पढ़ाई लिखाई  कराने की प्रेरणा हेतु बनाया गया है। हमारे समाज में आज भी लड़के और लड़कियों के बीच भेदभाव की भावना आज भी समाज में विद्यमान है । हमें इस भेदभाव को दूर किए जाने की जरूरत है।

इस पाठ से संबंधित कुछ और प्रश्न :  

अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

(क) कोख

(ख) साथ

(ग) गोद

(घ) भाई

(ङ) कुआँ

(च) दूध

brainly.in/question/17960333

उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

(क) मात्रा सह पुत्री गच्छति (मातृ)

(ख) ................ विना विद्या न लभ्यते (परिश्रम)

(ग) छात्र: ................ लिखति (लेखनी)

(घ) सूरदासः ................ अन्ध: आसीत् (नेत्र)

(ङ) सः ................ साकम् समयं यापयति। (मित्र)

 brainly.in/question/17960529

 



Discussion

No Comment Found