1.

अधोलिखितानां प्रश्नानामुत्तराणि लिखत-(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?(घ) सर्वदा कुत्र सुखम्?(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?

Answer» अधोलिखितानां प्रश्नानामुत्तराणि लिखत-


(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?



(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?



(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?



(घ) सर्वदा कुत्र सुखम्?



(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?



(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?


Discussion

No Comment Found

Related InterviewSolutions