

InterviewSolution
Saved Bookmarks
1. |
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत – (क) कविः वाणी किं कथयति? (ख) वसन्ते किं भवति? (ग) सलिलं तव वीणाम् आकर्ण्य कथम् उच्चलेत? (घ) कविः भगवती भारती कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति? |
Answer» (क) कविः वाणी वीणां निनादयितुं कथयति। (ख) वसन्ते मधुरमञ्जरीपिञ्जरी भूतमालाः सरसा: रसाला: लसन्ति एवं ललित कोकिला काकलीनां कलापाः शोभन्ते। (ग) सलिलं तव वीणाम् आकर्ण्य सलीलम् उच्चलेत्। (घ) कविः भगवती भारती कलिन्दात्मजायाः (यमुनाया:) सवानीरतीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति। |
|