1.

अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत – (क) कविः वाणी किं कथयति? (ख) वसन्ते किं भवति? (ग) सलिलं तव वीणाम् आकर्ण्य कथम् उच्चलेत? (घ) कविः भगवती भारती कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?

Answer»

(क) कविः वाणी वीणां निनादयितुं कथयति। (ख) वसन्ते मधुरमञ्जरीपिञ्जरी भूतमालाः सरसा: रसाला: लसन्ति एवं ललित कोकिला काकलीनां कलापाः शोभन्ते। (ग) सलिलं तव वीणाम् आकर्ण्य सलीलम् उच्चलेत्। (घ) कविः भगवती भारती कलिन्दात्मजायाः (यमुनाया:) सवानीरतीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति।



Discussion

No Comment Found