InterviewSolution
Saved Bookmarks
| 1. |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत- यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) चित्रपतङ्गाः भल्लुकः (तृतीया-एकवचने) ................................ उष्ट्रः (पञ्चमी-द्विवचने) ................................ हरिणः (सप्तमी-बहुवचने) ................................ व्याघ्रः (द्वितीया-एकवचने) ................................. घोटकराजः (सम्बोधन-एकवचने) ................................. |
||||||||||||||||||
Answer» अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
|
|||||||||||||||||||