1.

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत- यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) चित्रपतङ्गाः भल्लुकः (तृतीया-एकवचने) ................................ उष्ट्रः (पञ्चमी-द्विवचने) ................................ हरिणः (सप्तमी-बहुवचने) ................................ व्याघ्रः (द्वितीया-एकवचने) ................................. घोटकराजः (सम्बोधन-एकवचने) .................................

Answer» अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-


































यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) चित्रपतङ्गाः

भल्लुकः

(तृतीया-एकवचने) ................................

उष्ट्रः

(पञ्चमी-द्विवचने) ................................

हरिणः

(सप्तमी-बहुवचने) ................................

व्याघ्रः

(द्वितीया-एकवचने) .................................

घोटकराजः

(सम्बोधन-एकवचने) .................................



Discussion

No Comment Found

Related InterviewSolutions