InterviewSolution
Saved Bookmarks
| 1. |
अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत–(क) नृणां संभवे कौ क्लेशं सहेते?(ख) कीदृशं जलं पिबेत्?(ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?(घ) कीदृशीं वाचं वदेत्?(ङ) उद्यानम् कै: निनादैः रम्यम्?(च) दुःखं किं भवति?(छ) आत्मवशं किं भवति?(ज) कीदृशं कर्म समाचरेत्? |
|
Answer» अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत– (क) नृणां संभवे कौ क्लेशं सहेते? (ख) कीदृशं जलं पिबेत्? (ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित? (घ) कीदृशीं वाचं वदेत्? (ङ) उद्यानम् कै: निनादैः रम्यम्? (च) दुःखं किं भवति? (छ) आत्मवशं किं भवति? (ज) कीदृशं कर्म समाचरेत्? |
|