1.

अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत–(क) नृणां संभवे कौ क्लेशं सहेते?(ख) कीदृशं जलं पिबेत्?(ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?(घ) कीदृशीं वाचं वदेत्?(ङ) उद्यानम् कै: निनादैः रम्यम्?(च) दुःखं किं भवति?(छ) आत्मवशं किं भवति?(ज) कीदृशं कर्म समाचरेत्?

Answer» अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत–

(क) नृणां संभवे कौ क्लेशं सहेते?

(ख) कीदृशं जलं पिबेत्?

(ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?

(घ) कीदृशीं वाचं वदेत्?

(ङ) उद्यानम् कै: निनादैः रम्यम्?

(च) दुःखं किं भवति?

(छ) आत्मवशं किं भवति?

(ज) कीदृशं कर्म समाचरेत्?


Discussion

No Comment Found

Related InterviewSolutions