InterviewSolution
Saved Bookmarks
| 1. |
अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत–(क) पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?(ग) "त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?(ङ) अभिवादनशीलस्य कानि व(च) सर्वदा केषां प्रियं कुर्यात्? |
|
Answer» अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत– (क) पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्? (ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या? (ग) "त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति? (घ) अस्माभिः कीदृशं कर्म कर्तव्यम्? (ङ) अभिवादनशीलस्य कानि व (च) सर्वदा केषां प्रियं कुर्यात्? |
|