1.

अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत–(क) पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?(ग) "त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?(ङ) अभिवादनशीलस्य कानि व(च) सर्वदा केषां प्रियं कुर्यात्?

Answer» अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत–

(क) पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?

(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?

(ग) "त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?

(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?

(ङ) अभिवादनशीलस्य कानि व

(च) सर्वदा केषां प्रियं कुर्यात्?


Discussion

No Comment Found

Related InterviewSolutions