InterviewSolution
Saved Bookmarks
| 1. |
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती। |
|
Answer» अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत- (क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्। (ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत। (ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती। (घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्। (ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्। (च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती। |
|