1.

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

Answer» अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-


(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।



(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।



(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।



(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।



(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।



(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।


Discussion

No Comment Found

Related InterviewSolutions