1.

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति- कः/का कं/कां यथा - इदानीम् अहं त्वां खादिष्यामि। व्याघ्रः व्याधम् (क) कल्याणं भवतु ते। ............ ............ (ख) जनाः मयि स्नानं कुर्वन्ति। ............ ............ (ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। ............ ............ (घ) यत्र कुत्रापि छेदनं कुर्वन्ति। ............ ............ (ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। ............ ............

Answer» अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-







































कः/का कं/कां
यथा - इदानीम् अहं त्वां खादिष्यामि। व्याघ्रः व्याधम्
(क) कल्याणं भवतु ते। ............ ............
(ख) जनाः मयि स्नानं कुर्वन्ति। ............ ............
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। ............ ............
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति। ............ ............
(ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। ............ ............


Discussion

No Comment Found