1.

अधोलिखितानिवाक्यानिघटनाक्रमानुसारंलिखत-(क)युवक:धनपाल:प्रतिदिनंग्रामं ग्रामंभ्रमति स्म।(ख)कार्याणिउद्यमेन सिध्यन्ति।(ग)एकस्मिन्‌ग्रामे एक:युवक:आसीत्‌।(घ)स:अचिन्तयत्‌-मांधनिकं मत्वाकोऽपि रुपवतींकन्यां मह्यंप्रदास्यति।(ङ)सक्तुपूरित:घट:भूमौपतित:।(च)स्वप्नेनप्रेरित:स:पादप्रहारम्‌अकरोत्‌।

Answer»

अधोलिखितानि
वाक्यानि
घटनाक्रमानुसारं
लिखत
-



()
युवक:
धनपाल:
प्रतिदिनं
ग्रामं ग्रामं
भ्रमति स्म।



()
कार्याणि
उद्यमेन सिध्यन्ति।



()
एकस्मिन्‌
ग्रामे एक
:
युवक:
आसीत्‌।



()
:
अचिन्तयत्‌-
मां
धनिकं मत्वा
कोऽपि रुपवतीं
कन्यां मह्यं
प्रदास्यति।



()
सक्तुपूरित:
घट:
भूमौ
पतित
:



()
स्वप्नेन
प्रेरित
:
:
पादप्रहारम्‌
अकरोत्‌।



Discussion

No Comment Found