InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    अधोलिखितानिवाक्यानिघटनाक्रमानुसारंलिखत-(क)युवक:धनपाल:प्रतिदिनंग्रामं ग्रामंभ्रमति स्म।(ख)कार्याणिउद्यमेन सिध्यन्ति।(ग)एकस्मिन्ग्रामे एक:युवक:आसीत्।(घ)स:अचिन्तयत्-मांधनिकं मत्वाकोऽपि रुपवतींकन्यां मह्यंप्रदास्यति।(ङ)सक्तुपूरित:घट:भूमौपतित:।(च)स्वप्नेनप्रेरित:स:पादप्रहारम्अकरोत्। | 
                            
| 
                                   
Answer»  अधोलिखितानि (क) (ख) (ग) (घ) (ङ) (च)  | 
                            |