1.

अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत-(क) वृक्षाः नभः शिरस्सु वहन्ति।(ख) विहगाः वृक्षेषु कूजन्ति।(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।(घ) कृषकः अन्नानि उत्पादयति।(ङ) सरोवरे मत्स्याः सन्ति।

Answer» अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत-



(क) वृक्षाः नभः शिरस्सु वहन्ति।



(ख) विहगाः वृक्षेषु कूजन्ति।



(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।



(घ) कृषकः अन्नानि उत्पादयति।



(ङ) सरोवरे मत्स्याः सन्ति।


Discussion

No Comment Found