1.

अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि चिनुत । आदिकाव्यं रामायणम् मम प्रियपुस्तकम् अस्ति । रामायणे श्रीरामचंद्रस्य पावनं चरितं प्राप्यते। अस्य आदिकाव्यस्य लेखक: महान् ऋषि: वाल्मीकि: आसीत्। वाल्मीकि: एव आदिकविः आसीत्। रामायणम् अनुष्टुप् छंदसि लिखितम् अस्ति । भारतदेशे अनेके जना: रामायणं पठन्ति। 1. मम प्रिय पुस्तकं किम् अस्ति ? रामायणम्पञ्चतन्त्रम्महाभारतम्2. क: आदिकविः आसीत् ? कालिदास:वेदव्यास:वाल्मीकि:3. रामायणस्य लेखक: क: आसीत्? भारवि:वाल्मीकि:भवभूति:4. रामायणे कस्य पावनं चरितं प्राप्यते ? श्रीरामचंद्रस्यश्रीकृष्णस्यअर्जुनस्य5. रामायणम् कस्यां छंदसि लिखितम् अस्ति ? मन्दाक्रान्ताअनुष्टुप्शिखरिणीSANSKRIT

Answer»

त्र•२_कालिदास:३_वाल्मीकि४_श्री रामचंद्र५_संस्कृत



Discussion

No Comment Found