1.

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत- कः कथयति कं प्रति कथयति यथा- प्रातः यद् उचितं तत्कर्त्तव्यम् हंसौ कूर्मं प्रति (क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि। ................ ................ (ख) अत्र कः उपायः? ................ ................ (ग) अहम् उत्तरं न दास्यामि। ................ ................ (घ) यूयं भस्म खादत। ................ ................

Answer» अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

































कः कथयति कं प्रति कथयति
यथा- प्रातः यद् उचितं तत्कर्त्तव्यम् हंसौ कूर्मं प्रति

(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।

................ ................

(ख) अत्र कः उपायः?

................ ................

(ग) अहम् उत्तरं न दास्यामि।

................ ................

(घ) यूयं भस्म खादत।

................ ................


Discussion

No Comment Found