1.

अद्य रविवासरः रमेश: पितामहेन सह भ्रमणाय जैविकम् उद्यानं गमिष्यति । सर्वप्रथमम् उद्यानस्य पशुविभागे तोसिंहान् द्रक्ष्यतः । यद्यपि सिंह: गर्जिष्यति तथापि रमेश: न विभेष्यति । व्याघ्राः अपि गर्जिष्यन्ति । अन्यत्र मृगाः इतस्तत:धाविष्यन्ति । वानराः वृक्षात् वृक्षं कूर्दिष्यन्ति । गजा: शनैः - शनै: चलिष्यन्ति । बालान् पृष्ठे वक्ष्यन्ति च ।खगानां विभागे मयूराः नर्तिष्यन्ति। शकाः मनष्याः इव वदिष्यन्ति। कोकिला: कजिष्यन्ति च। ​

Answer»

I UNDERSTAND the language. but I don't KNOW what I have to do here. please MENTION your QUESTION here.



Discussion

No Comment Found