

InterviewSolution
Saved Bookmarks
1. |
भाषिककार्यम् (केवलं प्रश्नत्रयमेव) 1.‘नवीनाम् वीणाम्’ अनयोः पदयोः विशेषणपदं किम्? 2.‘निनादय नवीनामये वाणि! वीणाम्।’ अत्र वाक्ये क्रियापद किमस्ति? 3.श्लोके ‘कोमलाम्’ इत्यस्य पदस्य अर्थे कि पदम् आगतम्? 4.श्लोके सम्बोधन पदं किम्? |
Answer» 1.नवीनाम् 2.निनादय 3.मृदुम् 4.वाणि |
|