1.

भाषिककार्यम् (केवलं प्रश्नत्रयमेव) 1.‘नवीनाम् वीणाम्’ अनयोः पदयोः विशेषणपदं किम्? 2.‘निनादय नवीनामये वाणि! वीणाम्।’ अत्र वाक्ये क्रियापद किमस्ति? 3.श्लोके ‘कोमलाम्’ इत्यस्य पदस्य अर्थे कि पदम् आगतम्? 4.श्लोके सम्बोधन पदं किम्?

Answer»

1.नवीनाम् 2.निनादय 3.मृदुम् 4.वाणि



Discussion

No Comment Found