1.

भिन्नप्रकृतिकं पदं चिनुत-(क) गङ्गा, लता, यमुना, नर्मदा।(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।(ग) लेखनी, तूलिका, चटका, पाठशाला।(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।

Answer» भिन्नप्रकृतिकं पदं चिनुत-



(क) गङ्गा, लता, यमुना, नर्मदा।



(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।



(ग) लेखनी, तूलिका, चटका, पाठशाला।



(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।


Discussion

No Comment Found

Related InterviewSolutions