1.

चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–(क) अस्मिन् चित्रे एका .......................................................... वहति।(ख) नदी .......................................................... निःसरति।(ग) नद्याः जलं .......................................................... भवति।(घ) .......................................................... शस्यसेचनं भवति।(ङ) भारतः .......................................................... भूमिः अस्ति।

Answer» चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–







(क) अस्मिन् चित्रे एका .......................................................... वहति।

(ख) नदी .......................................................... निःसरति।

(ग) नद्याः जलं .......................................................... भवति।

(घ) .......................................................... शस्यसेचनं भवति।

(ङ) भारतः .......................................................... भूमिः अस्ति।


Discussion

No Comment Found

Related InterviewSolutions