InterviewSolution
Saved Bookmarks
| 1. |
चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–(क) अस्मिन् चित्रे एका .......................................................... वहति।(ख) नदी .......................................................... निःसरति।(ग) नद्याः जलं .......................................................... भवति।(घ) .......................................................... शस्यसेचनं भवति।(ङ) भारतः .......................................................... भूमिः अस्ति। |
Answer» चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–![]() (क) अस्मिन् चित्रे एका .......................................................... वहति। (ख) नदी .......................................................... निःसरति। (ग) नद्याः जलं .......................................................... भवति। (घ) .......................................................... शस्यसेचनं भवति। (ङ) भारतः .......................................................... भूमिः अस्ति। |
|