Saved Bookmarks
| 1. |
चित्रं दृष्टवा उत्तरं लिखत- यथा- बालकः किं करोति? बालकः पठति। अश्वौ किं कुरुतः? ............................... कुक्कुराः किं कुर्वन्ति? ............................... छात्रौ किं कुरुतः? .............................. कृषकः किं करोति? ............................. गजौ किं कुरुतः? ............................. |
||||||||||||
Answer» चित्रं दृष्टवा उत्तरं लिखत-
|
|||||||||||||