1.

चित्रं दृष्टवा उत्तरं लिखत- यथा- बालकः किं करोति? बालकः पठति। अश्वौ किं कुरुतः? ............................... कुक्कुराः किं कुर्वन्ति? ............................... छात्रौ किं कुरुतः? .............................. कृषकः किं करोति? ............................. गजौ किं कुरुतः? .............................

Answer» चित्रं दृष्टवा उत्तरं लिखत-





























यथा- बालकः किं करोति?

बालकः पठति।
अश्वौ किं कुरुतः?

...............................
कुक्कुराः किं कुर्वन्ति?

...............................
छात्रौ किं कुरुतः?

..............................
कृषकः किं करोति?

.............................


गजौ किं कुरुतः?

.............................




Discussion

No Comment Found

Related InterviewSolutions