1.

Correction of sentencesकथयति – कथ्यतेप्रणमन्ति - प्रणम्यन्तेक्री – क्रीणाति – क्रीयतेकरोति – क्रीयतेआनयति – आनीयतेददाति – दीयतेनयति – नीयतेगृह्णाति – गृह्यतेदृश् – पश्यति दृश्यतेधृ – धारयति – धार्यतेश्रु – शृणोति – श्रूयतेभू भवति भूयतेपा पिबति पीयतेबन्ध् बध्नाति बध्यतेरुद् रोदति रुद्यतेवर्षति – वृष्यतेवृध् वर्धते वर्ध्यतेहन् – हन्ति हन्यतेगै गायति गीयतेहृ हरति ह्रियतेस्वप् स्वपिति सुप्यते

Answer»

EXPLANATION:

gकथयति – कथ्यते

प्रणमन्ति - प्रणम्यन्ते

क्री – क्रीणाति – क्रीयते

करोति – क्रीयते

आनयति – आनीयते

ददाति – दीयते

नयति – नीयते

गृह्णाति – गृह्यते

दृश् – पश्यति दृश्यते

धृ – धारयति – धार्यते

श्रु – शृणोति – श्रूयते

भू भवति भूयते

पा पिबति पीयते

बन्ध् बध्नाति बध्यते

रुद् रोदति रुद्यते

वर्षति – वृष्यते

वृध् वर्धते वर्ध्यते

हन् – हन्ति हन्यते

गै गायति गीयते

हृ हरति ह्रियते

स्वप् स्वपिति सुप्यते



Discussion

No Comment Found