InterviewSolution
Saved Bookmarks
| 1. |
Correction of sentencesकथयति – कथ्यतेप्रणमन्ति - प्रणम्यन्तेक्री – क्रीणाति – क्रीयतेकरोति – क्रीयतेआनयति – आनीयतेददाति – दीयतेनयति – नीयतेगृह्णाति – गृह्यतेदृश् – पश्यति दृश्यतेधृ – धारयति – धार्यतेश्रु – शृणोति – श्रूयतेभू भवति भूयतेपा पिबति पीयतेबन्ध् बध्नाति बध्यतेरुद् रोदति रुद्यतेवर्षति – वृष्यतेवृध् वर्धते वर्ध्यतेहन् – हन्ति हन्यतेगै गायति गीयतेहृ हरति ह्रियतेस्वप् स्वपिति सुप्यते |
Answer» gकथयति – कथ्यतेप्रणमन्ति - प्रणम्यन्तेक्री – क्रीणाति – क्रीयतेकरोति – क्रीयतेआनयति – आनीयतेददाति – दीयतेनयति – नीयतेगृह्णाति – गृह्यतेदृश् – पश्यति दृश्यतेधृ – धारयति – धार्यतेश्रु – शृणोति – श्रूयतेभू भवति भूयतेपा पिबति पीयतेबन्ध् बध्नाति बध्यतेरुद् रोदति रुद्यतेवर्षति – वृष्यतेवृध् वर्धते वर्ध्यतेहन् – हन्ति हन्यतेगै गायति गीयतेहृ हरति ह्रियतेस्वप् स्वपिति सुप्यते |
|