InterviewSolution
Saved Bookmarks
| 1. |
D विद्या ददाति विनयम्, विनयात् याति पात्रताम्।पात्रत्वात् धनमाप्नोति, धनात् धर्मं ततः सुखम्।। 1।।अजात-मृत-मूर्खाणां वरमाद्यौ न चान्तिमः।सकृत् दु:खकरावाद्यौ अन्तिमस्तु पदे पदे।।2।।क्षणश: कणशश्चैव, विद्यामर्थं च चिन्तयेत्।क्षणत्यागे कुतो विद्या, कणत्यागे कुतो धनम् ।।3।।रूपयौवनसम्पन्ना: विशालकुलसम्भवाः।विद्याहीना: न शोभन्ते निर्गन्धाः इव किंशुकाः ।।4विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन।स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।।5।।अपूर्वः कोऽपि कोशोऽयम्, विद्यते तव भारति।व्ययत: वृद्धिमायाति, क्षयमायाति सञ्चयात् ।।6।।माता शत्रुः पिता वैरी, येन बालो न पाठितः।न शोभते सभामध्ये, हंसमध्ये बको यथा।।7।।This the question guys |
| Answer» MAKE me US BRAIN LIST PLZZZZZZZZZZ | |