1.

धातुनाम् अव्ययानांच उपयोगं कृत्वा वाक्य निर्माणं कुरुत। (४ तः २) १) सह२) परितः३) विना४) गम् (१ प.प.)-​

Answer» 1 सह विद्यालयम_ गचछति ।2 विद्यालयम_ परितः वृक्षा: संति। 3 राम विना सीता अर्द्ध: अस्ति। 4 त्वम कुत्र गमिष्यती।


Discussion

No Comment Found