1.

धुर-मञ्जरी-पिञ्जरी-भूत-मालाः वसन्ते लसन्तीह सरसा रसालाः कलापाः ललित-कोकिला-काकलीनाम्।। (i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) 1.कदा मधुरमञ्जरी पिञ्जरी भूता? 2.कीदृशाः रसालाः वसन्ते लसन्ति? 3.केषाम् कलापाः वसन्ते लसान्ति?

Answer»

1.वसन्ते 2.सरसाः 3.वाणि



Discussion

No Comment Found