InterviewSolution
Saved Bookmarks
| 1. |
दीर्घवृत्त `9x^(2) + 5y^(2) + 30y = 0` की नाभिलम्ब जीवा, उत्केन्द्रता तथा नाभियो के निर्देशांक ज्ञात कीजिए | |
|
Answer» दीर्घवृत्त का समीकरण `9x^(2) + 5y^(2) + 30y = 0 " "...(i)` `rArr 9x^(2) + 5(y^(2) + 6y) = 0` `rArr 9x^(2) + 5(y^(2) * y * 3 + 9 -9) = 0` `rArr 9x^(2) + 5(y+3)^(2) = 45` `rArr (x^(2))/((sqrt(5))^(2)) +((y+3)^(2))/((3)^(2))= 1" "...(ii)` स्पष्टतः अर्द्ध दीर्घाक्ष की लम्बाई = 3 = a अर्द्धलघु अक्ष की लम्बाई ` =sqrt(5) =b` नाभिलम्ब जीवा की लम्बाई ` = (2b^(2))/(a) = (2 xx 5)/(3) = (10)/(3)` उत्केन्द्रता `e = sqrt(1-(b^(2))/(a^(2)))=sqrt(1-(5)/(9)) = (2)/(3)` अब, नाभियो के निर्देशांक ` -= (0, pm ae)` `rArr x = 0, y + 3 = pm ae = pm (3*2)/(3) = pm2` `rArr x = 0, y = -1, -5` `rArr` नाभियो के निर्देशांक ` =(0, -1)` तथा `(0, -5)` है | |
|