

InterviewSolution
Saved Bookmarks
1. |
एकपदेन उत्तरं लिखत – (क) कविः कां सम्बोधयति? (ख) कविः वाणी का वादयितुं प्रार्थयति? (ग) कीदृशीं वीणां निनादायितुं प्राथयति? (घ) गीति कथं गातुं कथयति? (ङ) सरसा: रसालाः कदा लसन्ति? |
Answer» (क) वाणीम् (ख) वीणाम् (ग) नवीनाम् (घ) मृदुम् (ङ) वसन्ते |
|