1.

एकपदेन उत्तरं लिखत-(क) व्याधस्य नाम किम् आसीत्?(ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान्?(ग) कस्मै किमपि अकार्यं न भवति।(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?(ङ) सर्वः किं समीहते?(च) निःसहायो व्याध: किमयाचत?

Answer» एकपदेन उत्तरं लिखत-

(क) व्याधस्य नाम किम् आसीत्?

(ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान्?

(ग) कस्मै किमपि अकार्यं न भवति।

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?

(ङ) सर्वः किं समीहते?

(च) निःसहायो व्याध: किमयाचत?


Discussion

No Comment Found

Related InterviewSolutions