InterviewSolution
Saved Bookmarks
| 1. |
एकपदेन उत्तरं लिखत-(क) व्याधस्य नाम किम् आसीत्?(ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान्?(ग) कस्मै किमपि अकार्यं न भवति।(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?(ङ) सर्वः किं समीहते?(च) निःसहायो व्याध: किमयाचत? |
|
Answer» एकपदेन उत्तरं लिखत- (क) व्याधस्य नाम किम् आसीत्? (ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान्? (ग) कस्मै किमपि अकार्यं न भवति। (घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्? (ङ) सर्वः किं समीहते? (च) निःसहायो व्याध: किमयाचत? |
|