1.

एकपदेन उत्तरत-(क) अस्माकं ध्वजे कति वर्णाः सन्ति?(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?

Answer» एकपदेन उत्तरत-


(क) अस्माकं ध्वजे कति वर्णाः सन्ति?



(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?



(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?



(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?


Discussion

No Comment Found

Related InterviewSolutions