1.

एकपदेन उत्तरत-(क) कः न प्रतीक्षते?(ख) सत्यता कदा व्यवहारे स्यात्?(ग) किं ब्रूयात्?(घ) केन सह कलहं कृत्वा नरः सुखी न भवेत्?(ङ) क: महारिपु: अस्माक शरीरे तिष्ठति?

Answer» एकपदेन उत्तरत-



(क) कः न प्रतीक्षते?



(ख) सत्यता कदा व्यवहारे स्यात्?



(ग) किं ब्रूयात्?



(घ) केन सह कलहं कृत्वा नरः सुखी न भवेत्?



(ङ) क: महारिपु: अस्माक शरीरे तिष्ठति?


Discussion

No Comment Found

Related InterviewSolutions