InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    एकपदेन उत्तरत-(क) कूर्मस्य किं नाम आसीत्?(ख) सरस्तीरे के आगच्छन्?(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्? | 
                            
| 
                                   
Answer» एकपदेन उत्तरत- (क) कूर्मस्य किं नाम आसीत्? (ख) सरस्तीरे के आगच्छन्? (ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति? (घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?  | 
                            |