1.

एकपदेन उत्तरत-(क) कूर्मस्य किं नाम आसीत्?(ख) सरस्तीरे के आगच्छन्?(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?

Answer» एकपदेन उत्तरत-


(क) कूर्मस्य किं नाम आसीत्?



(ख) सरस्तीरे के आगच्छन्?



(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?



(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?


Discussion

No Comment Found

Related InterviewSolutions