1.

एकपदेन उत्तरत − (क) मसियष्टी- जलकूपी- प्रभृतिनि वस्तूनि केन पदार्थेन निर्मितानि? (ख) उपवनस्य द्वारे कानि क्षिप्तानि सन्ति? (ग) मृत्तिकायं किं वस्तु न कदापि विनश्यती? (घ) अस्माकं प्रयास: कस्य रक्षणे अपेक्षित:?

Answer»

एकपदेन
उत्तरत



()
मसियष्टी-
जलकूपी-
प्रभृतिनि
वस्तूनि केन
पदार्थेन निर्मितानि
?



()
उपवनस्य
द्वारे कानि
क्षिप्तानि
सन्ति
?



()
मृत्तिकायं
किं वस्तु न
कदापि विनश्यती
?



()
अस्माकं
प्रयास
:
कस्य
रक्षणे अपेक्षित
:?



Discussion

No Comment Found

Related InterviewSolutions