1.

एकपदेन उत्तरत-(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?(ग) रमाबाई केन सह विवाहम् अकरोत्?(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

Answer» एकपदेन उत्तरत-


(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?



(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?



(ग) रमाबाई केन सह विवाहम् अकरोत्?



(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?



(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?


Discussion

No Comment Found

Related InterviewSolutions