InterviewSolution
Saved Bookmarks
| 1. |
एकपदेन उत्तरत-(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?(ग) रमाबाई केन सह विवाहम् अकरोत्?(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्? |
|
Answer» एकपदेन उत्तरत- (क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता? (ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती? (ग) रमाबाई केन सह विवाहम् अकरोत्? (घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती? (ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्? |
|