1.

एकपदेन उत्तरत- (क) प्रेमल: कथं श्रान्त: आसीत्‌? (ख) प्रेमल: कदा गृहम्‌ आगच्छत्‌? (ग) प्रेमल: कानि प्राज्वालयत्‌? (घ) चुल्लीं प्रज्वालयितुं प्रेमल: किं कृतवान्‌? (ङ) प्रेमली कस्य पत्नी आसीत्‌?

Answer»

एकपदेन
उत्तरत
-



()
प्रेमल:
कथं
श्रान्त
:
आसीत्‌?



()
प्रेमल:
कदा
गृहम्‌ आगच्छत्‌
?



()
प्रेमल:
कानि
प्राज्वालयत्‌
?



()
चुल्लीं
प्रज्वालयितुं
प्रेमल
:
किं
कृतवान्‌
?



()
प्रेमली
कस्य पत्नी
आसीत्‌
?



Discussion

No Comment Found

Related InterviewSolutions