

InterviewSolution
Saved Bookmarks
1. |
एकस्य अगाघजलराशिमयस्य सरोवरस्य समीपे बहवः शशकाः वसन्ति स्म एकदा अनावृष्टिकाले गजयूथः तत्र प्रभूतं जलं विलोक्य तत्र आगन्तुम् आरब्धवान् गजपादाघातात् शशकाः दलिताः । शोकाकुलः शशकाः उपायम् अचिन्तयन् । एक: वृद्धः शशक: गजयूथे समागते पर्वतशिखरात् वदति- "हे गजाः अहं भगवतः चन्द्रस्याज्ञया वदामि अस्मिन् चन्द्रसरोवरे यूयं मम प्रियान् शशकान् मारयथ । एते शशकाः मम हृदये वसन्ति तस्मात् मम नाम शशांकः इत्यप्यस्ति अहं रात्रौ सरोवरम् आगत्य गजान् दण्डयिष्यामि" गजाः अपि सरोवरजले रात्रौ चन्द्रस्य कम्पमानं प्रतिबिम्बं दृष्ट्वा सरोवरात् अधावन् । (क) एकपदेन उत्तरत् । 1. पादाघातात् के दलिताः ? 2. चन्द्रस्यान्यत् नाम किमस्ति? (ख) एकवाक्येन उत्तरत् । 1. वृद्धशशकः गजयूथं किम् अवदत् ? |
Answer» what are you WRITE I don't UNDERSTAND |
|