InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत– यथा– एष: – एते (क) स: – ....................... (ख) ता: – ....................... (ग) एता: – ....................... (घ) त्वम् – ....................... (ङ) अस्माकम् – ....................... (च) तव – ....................... (छ) एतानि – ....................... | 
                            ||||||||||||||||||||||||
                                   
Answer» एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
  | 
                            |||||||||||||||||||||||||