1.

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत– यथा– एष: – एते (क) स: – ....................... (ख) ता: – ....................... (ग) एता: – ....................... (घ) त्वम् – ....................... (ङ) अस्माकम् – ....................... (च) तव – ....................... (छ) एतानि – .......................

Answer» एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–













































यथा– एष: एते
(क) स: .......................
(ख) ता: .......................
(ग) एता: .......................
(घ) त्वम् .......................
(ङ) अस्माकम् .......................
(च) तव .......................
(छ) एतानि .......................


Discussion

No Comment Found

Related InterviewSolutions