InterviewSolution
Saved Bookmarks
| 1. |
Essay on importace of trees in sanskit |
|
Answer» अस्मिन् वृत्तपत्रे संस्कृतनिबन्धस्य आवश्यकता अस्ति इति सूचयन्ति। यं प्रयत्नं ते जालपत्रे निबन्धं शोधनाय कुर्वन्ति अहम् इच्छामि तत् प्रयत्नं ते स्वयं निबन्धं लेखनाय कुर्युः।अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते। |
|